- त्रास _trāsa
- त्रास a. [त्रस् भावे घञ्]1 Movable, moving.-2 Frigh- tening.-सः 1 Fear, terror, alarm; उमापतेश्च तत्कर्म ज्ञात्वा त्रासमुपागमत् Rām.7.87.17; अन्तः कञ्चुकिकञ्चुकस्य विशति त्रासादयं वामनः Ratn.2.3; R.2.38;9.58.-2 Alarming, frightening.-3 A flaw or defect in a jewel.
Sanskrit-English dictionary. 2013.